List of authors
Download:DOCXTXTPDF
Bhagavad Gita As It Is
loke ’smin, 16.6
dvāv imau puruṣau loke, 15.16
dyāv ā-pṛthivyor idam, 11.20
dyūtaṁ chalayatām asmi, 10.36
ekākī yata-cittātmā, 6.10
ekam apy āsthitaḥ samyag, 5.4
ekaṁ sāṅkhyaṁ ca yogaṁ ca, 5.5
ekatvena pṛthaktvena, 9.15
ekayā yāty anāvṛttim, 8.26
eko ’tha vāpy acyuta, 11.42
eṣā brāhmī sthitiḥ pārtha, 2.72
eṣā te ’bhihitā sāṅkhye, 2.39
eṣa tūddeśataḥ prokto, 10.40
etac chrutvā vacanaṁ, 11.35
etad buddhvā buddhimān, 15.20
etad dhi durlabha-taraṁ, 6.42
etad veditum icchāmi, 13.1
etad-yonīni bhūtāni, 7.6
etad yo vetti taṁ prāhuḥ, 13.2
etair vimohayaty eṣa, 3.40
etair vimuktaḥ kaunteya, 16.22
etaj jñānam iti proktam, 13.12
etāṁ dṛṣṭim avaṣṭabhya, 16.9
etāṁ vibhūtiṁ yogaṁ ca, 10.7
etan me saṁśayaṁ kṛṣṇa, 6.39
etān na hantum icchāmi, 1.34
etāny api tu karmāṇi, 18.6
etasyāhaṁ na paśyāmi, 6.33
etat kṣetraṁ samāsena, 13.7
evaṁ bahu-vidhā yajñā, 4.32
evaṁ buddheḥ paraṁ, 3.43
evam etad yathāttha tvam, 11.3
evaṁ jñātvā kṛtaṁ karma, 4.15
evaṁ paramparā-prāptam, 4.2
evaṁ pravartitaṁ cakraṁ, 3.16
evaṁ satata-yuktā ye, 12.1
evaṁ trayī-dharmam, 9.21
evam ukto hṛṣīkeśo, 1.24
evam uktvā hṛṣīkeśaṁ, 2.9
evam uktvārjunaḥ saṅkhye, 1.46
evam uktvā tato rājan, 11.9
evaṁ-rūpaḥ śakya ahaṁ, 11.48
gacchanty apunar-āvṛttiṁ, 5.17
gām āviśya ca bhūtāni, 15.13
gandharvāṇāṁ citrarathaḥ, 10.26
gandharva-yakṣāsura-, 11.22
gāṇḍīvaṁ sraṁsate hastāt, 1.29
gata-saṅgasya muktasya, 4.23
gatāsūn agatāsūṁś ca, 2.11
gatir bhartā prabhuḥ sākṣī, 9.18
gṛhītvaitāni saṁyāti, 15.8
guṇā guṇeṣu vartanta, 3.28
guṇān etān atītya trīn, 14.20
guṇā vartanta ity evaṁ, 14.23
guṇebhyaś ca paraṁ vetti, 14.19
gurūn ahatvā hi, 2.5
hanta te kathayiṣyāmi, 10.19
harṣāmarṣa-bhayodvegair, 12.15
harṣa-śokānvitaḥ kartā, 18.27
hato vā prāpsyasi svargaṁ, 2.37
hatvāpi sa imāḻ lokān, 18.17
hatvārtha-kāmāṁs tu gurūn, 2.5
hetunānena kaunteya, 9.10
hṛṣīkeśaṁ tadā vākyam, 1.20
icchā dveṣaḥ sukhaṁ, 13.7
icchā-dveṣa-samutthena, 7.27
idam adya mayā labdham, 16.13
idam astīdam api me, 16.13
idaṁ jñānam upāśritya, 14.2
idaṁ śarīraṁ kaunteya, 13.2
idaṁ te nātapaskāya, 18.67
idaṁ tu te guhya-tamaṁ, 9.1
idānīm asmi saṁvṛttaḥ, 11.51
ihaika-sthaṁ jagat kṛtsnaṁ, 11.7
ihaiva tair jitaḥ sargo, 5.19
īhante kāma-bhogārtham, 16.12
ijyate bharata-śreṣṭha, 17.12
īkṣate yoga-yuktātmā, 6.29
imaṁ vivasvate yogaṁ, 4.1
indriyāṇāṁ hi caratāṁ, 2.67
indriyāṇāṁ manaś cāsmi, 10.22
indriyāṇi daśaikaṁ ca, 13.6
indriyāṇi mano buddhir, 3.40
indriyāṇīndriyārthebhyas, 2.58
indriyāṇīndriyārthebhyas, 2.68
indriyāṇīndriyārtheṣu, 5.9
indriyāṇi parāṇy āhur, 3.42
indriyāṇi pramāthīni, 2.60
indriyārthān vimūḍhātmā, 3.6
indriyārtheṣu vairāgyam, 13.9
indriyasyendriyasyārthe, 3.34
iṣṭān bhogān hi vo devā, 3.12
iṣṭo ’si me dṛḍham iti, 18.64
iṣubhiḥ pratiyotsyāmi, 2.4
īśvaraḥ sarva-bhūtānāṁ, 18.61
īśvaro ’ham ahaṁ bhogī, 16.14
iti guhya-tamaṁ śāstram, 15.20
iti kṣetraṁ tathā jñānaṁ, 13.19
iti māṁ yo ’bhijānāti, 4.14
iti matvā bhajante māṁ, 10.8
iti te jñānam ākhyātaṁ, 18.63
ity ahaṁ vāsudevasya, 18.74
ity arjunaṁ vāsudevas, 11.50
jaghanya-guṇa-vṛtti-sthā, 14.18
jahi śatruṁ mahā-bāho, 3.43
janma-bandha-vinirmuktāḥ, 2.51
janma karma ca me divyam, 4.9
janma-mṛtyu-jarā-duḥkhair, 14.20
janma-mṛtyu-jarā-vyādhi-, 13.9
jarā-maraṇa-mokṣāya, 7.29
jātasya hi dhruvo mṛtyur, 2.27
jayo ’smi vyavasāyo ’smi, 10.36
jhaṣāṇāṁ makaraś cāsmi, 10.31
jijñāsur api yogasya, 6.44
jitātmanaḥ praśāntasya, 6.7
jīva-bhūtāṁ mahā-bāho, 7.5
jīvanaṁ sarva-bhūteṣu, 7.9
jñānāgni-dagdha-, 4.19
jñānāgniḥ sarva-karmāṇi, 4.37
jñānam āvṛtya tu tamaḥ, 14.9
jñānaṁ jñeyaṁ jñāna-, 13.18
jñānaṁ jñeyaṁ parijñātā, 18.18
jñānaṁ karma ca kartā ca, 18.19
jñānaṁ labdhvā parāṁ śāntim, 4.39
jñānaṁ te ’haṁ sa-vijñānam, 7.2
jñānaṁ vijñānam āstikyaṁ, 18.42
jñānaṁ vijñāna-sahitaṁ, 9.1
jñānaṁ yadā tadā vidyād, 14.11
jñāna-vijñāna-tṛptātmā, 6.8
jñāna-yajñena cāpy anye, 9.15
jñāna-yajñena tenāham, 18.70
jñāna-yogena sāṅkhyānāṁ, 3.3
jñānena tu tad ajñānaṁ, 5.16
jñātuṁ draṣṭuṁ ca tattvena, 11.54
jñātvā śāstra-vidhānoktaṁ, 16.24
jñeyaḥ sa nitya-sannyāsī, 5.3
jñeyaṁ yat tat pravakṣyāmi, 13.13
joṣayet sarva-karmāṇi, 3.26
jyāyasī cet karmaṇas te, 3.1
jyotiṣām api taj jyotis, 13.18
kaccid ajñāna-sammohaḥ, 18.72
kaccid etac chrutaṁ pārtha, 18.72
kaccin nobhaya-vibhraṣṭaś, 6.38
kair liṅgais trīn guṇān etān, 14.21
kair mayā saha yoddhavyam, 1.22
kālo ’smi loka-kṣaya-kṛt, 11.32
kalpa-kṣaye punas tāni, 9.7
kāma eṣa krodha eṣa, 3.37
kāmaḥ krodhas tathā, 16.21
kāmais tais tair hṛta-jñānāḥ, 7.20
kāma-krodha-vimuktānāṁ, 5.26
kāma-krodhodbhavaṁ vegaṁ, 5.23
kāmam āśritya duṣpūraṁ, 16.10
kāma-rūpeṇa kaunteya, 3.39
kāmātmānaḥ svarga-parā, 2.43
kāmopabhoga-paramā, 16.11
kāmyānāṁ karmaṇāṁ, 18.2
kāṅkṣantaḥ karmaṇāṁ, 4.12
kāraṇaṁ guṇa-saṅgo ’sya, 13.22
karaṇaṁ karma karteti, 18.18
karma brahmodbhavaṁ, 3.15
karma caiva tad-arthīyaṁ, 17.27
karma-jaṁ buddhi-yuktā hi, 2.51
karma-jān viddhi tān sarvān, 4.32
karmaṇaḥ sukṛtasyāhuḥ, 14.16
karmaṇaiva hi saṁsiddhim, 3.20
karmāṇi pravibhaktāni, 18.41
karmaṇo hy api boddhavyaṁ, 4.17
karmaṇy abhipravṛtto ’pi, 4.20
karmaṇy akarma yaḥ paśyed, 4.18
karmaṇy evādhikāras te, 2.47
karmendriyaiḥ karma-yogam, 3.7
karmendriyāṇi saṁyamya, 3.6
karmibhyaś cādhiko yogī, 6.46
kārpaṇya-doṣopahata-, 2.7
karṣayantaḥ śarīra-sthaṁ, 17.6
kartavyānīti me pārtha, 18.6
kartuṁ necchasi yan mohāt, 18.60
kārya-kāraṇa-kartṛtve, 13.21
kāryam ity eva yat karma, 18.9
kāryate hy avaśaḥ karma, 3.5
kasmāc ca te na nameran, 11.37
kāśyaś ca parameṣv-āsaḥ, 1.17
kathaṁ bhīṣmam ahaṁ, 2.4
katham etad vijānīyāṁ, 4.4
kathaṁ na jñeyam asmābhiḥ, 1.38
kathaṁ sa puruṣaḥ pārtha, 2.21
kathaṁ vidyām ahaṁ, 10.17
kathayantaś ca māṁ nityaṁ, 10.9
kaṭv-amla-lavaṇāty-uṣṇa-, 17.9
kaunteya pratijānīhi, 9.31
kaviṁ purāṇam anuśāsitāram, 8.9
kāyena manasā buddhyā, 5.11
kecid vilagnā, 11.27
keśavārjunayoḥ puṇyaṁ, 18.76
keṣu keṣu ca bhāveṣu, 10.17
kim-ācāraḥ kathaṁ caitāṁs, 14.21
kiṁ karma kim akarmeti, 4.16
kiṁ no rājyena govinda, 1.32
kiṁ punar brāhmaṇāḥ puṇyā, 9.33
kiṁ tad brahma kim, 8.1
kirīṭinaṁ gadinaṁ cakra-, 11.46
kirīṭinaṁ gadinaṁ cakriṇaṁ, 11.17
kīrtiḥ śrīr vāk ca, 10.34
klaibyaṁ mā sma gamaḥ pārtha, 2.3
kleśo ’dhikataras teṣām, 12.5
kriyate bahulāyāsaṁ, 18.24
kriyate tad iha proktaṁ, 17.18
kriyā-viśeṣa-bahulāṁ, 2.43
krodhād bhavati sammohaḥ, 2.63
kṛpayā parayāviṣṭo, 1.27
kṛṣi-go-rakṣya-vāṇijyaṁ, 18.44
kṣaraḥ sarvāṇi bhūtāni, 15.16
kṣetra-jñaṁ cāpi māṁ, 13.3
kṣetra-kṣetrajña-saṁyogāt, 13.27
kṣetra-kṣetrajñayor evam, 13.35
kṣetra-kṣetrajñayor jñānaṁ, 13.3
kṣetraṁ kṣetrī tathā, 13.34
kṣipāmy ajasram aśubhān, 16.19
kṣipraṁ bhavati dharmātmā, 9.31
kṣipraṁ hi mānuṣe loke, 4.12
kṣudraṁ hṛdaya-daurbalyaṁ, 2.3
kula-kṣaya-kṛtaṁ doṣaṁ, 1.37
kula-kṣaya-kṛtaṁ doṣaṁ, 1.38
kula-kṣaye praṇaśyanti, 1.39
kuru karmaiva tasmāt tvaṁ, 4.15
kuryād vidvāṁs tathāsaktaś, 3.25
kutas tvā kaśmalam idaṁ, 2.2
labhante brahma-nirvāṇam, 5.25
labhate ca tataḥ kāmān, 7.22
lelihyase grasamānaḥ, 11.30
lipyate na sa pāpena, 5.10
lobhaḥ pravṛttir ārambhaḥ, 14.12
loka-saṅgraham evāpi, 3.20
loke ’smin dvi-vidhā niṣṭhā, 3.3
mac-cittaḥ sarva-durgāṇi, 18.58
mac-cittā mad-gata-prāṇā, 10.9
mad-anugrahāya paramaṁ, 11.1
mad-artham api karmāṇi, 12.10
mad-bhakta etad vijñāya, 13.19
mad-bhāvā mānasā jātā, 10.6
mādhavaḥ pāṇḍavaś caiva, 1.14
mahā-bhūtāny ahaṅkāro, 13.6
maharṣayaḥ sapta pūrve, 10.6
maharṣīṇāṁ bhṛgur ahaṁ, 10.25
mahāśano mahā-pāpmā, 3.37
mahātmānas tu māṁ pārtha, 9.13
karma-phala-hetur bhūr, 2.47
mama dehe guḍākeśa, 11.7
mamaivāṁśo jīva-loke, 15.7
māmakāḥ pāṇḍavāś caiva, 1.1
mām aprāpyaiva kaunteya, 16.20
mām ātma-para-deheṣu, 16.18
mama vartmānuvartante, 3.23
mama vartmānuvartante, 4.11
mama yonir mahad brahma, 14.3
māṁ caivāntaḥ śarīra-sthaṁ, 17.6
māṁ ca yo ’vyabhicāreṇa, 14.26
mām evaiṣyasi satyaṁ te, 18.65
mām evaiṣyasi yuktvaivam, 9.34
mām eva ye prapadyante, 7.14
māṁ hi pārtha vyapāśritya, 9.32
mām upetya punar janma, 8.15
mām upetya tu kaunteya, 8.16
manaḥ-prasādaḥ, 17.16
manaḥ saṁyamya mac-citto, 6.14
manaḥ-ṣaṣṭhānīndriyāṇi, 15.7
mānāpamānayos tulyas, 14.25
manasaivendriya-grāmaṁ, 6.24
manasas tu parā buddhir, 3.42
man-manā bhava mad-bhakto, 9.34
man-manā bhava mad-bhakto, 18.65
mantro ’ham aham evājyam, 9.16
manuṣyāṇāṁ sahasreṣu, 7.3
manyase yadi tac chakyaṁ, 11.4
marīcir marutām asmi, 10.21
māsānāṁ mārga-śīrṣo ’ham, 10.35
mā śucaḥ sampadaṁ daivīm, 16.5
mā te vyathā mā ca, 11.49
mat-karma-kṛn mat-paramo, 11.55
mat-prasādād avāpnoti, 18.56
mātrā-sparśās tu kaunteya, 2.14
mat-sthāni sarva-bhūtāni, 9.4
matta eveti tān viddhi, 7.12
mattaḥ parataraṁ nānyat, 7.7
mātulāḥ śvaśurāḥ pautrāḥ, 1.34
maunaṁ caivāsmi, 10.38
mayādhyakṣeṇa prakṛtiḥ, 9.10
mayā hatāṁs tvaṁ jahi mā, 11.34
mayaivaite nihatāḥ, 11.33
mayā prasannena, 11.47
mayā tatam idaṁ sarvaṁ, 9.4
māyayāpahṛta-jñānā, 7.15
mayi cānanya-yogena, 13.11
mayi sarvam idaṁ protaṁ, 7.7
mayi sarvāṇi karmāṇi, 3.30
mayy arpita-mano-buddhir, 8.7
mayy arpita-mano-buddhir, 12.14
mayy āsakta-manāḥ pārtha, 7.1
mayy āveśya mano ye māṁ, 12.2
mayy eva mana ādhatsva, 12.8
mithyaiṣa vyavasāyas te, 18.59
moghāśā mogha-karmāṇo, 9.12
mohād ārabhyate karma, 18.25
mohād gṛhītvāsad-grāhān, 16.10
mohāt tasya parityāgas, 18.7
mohitaṁ nābhijānāti, 7.13
mṛgāṇāṁ ca mṛgendro, 10.30
mṛtyuḥ sarva-haraś cāham, 10.34
mūḍha-grāheṇātmano yat, 17.19
mūḍho ’yaṁ nābhijānāti, 7.25
mukta-saṅgo ’nahaṁ-vādī, 18.26
munīnām apy ahaṁ vyāsaḥ, 10.37
mūrdhny ādhāyātmanaḥ, 8.12
nabhaḥ-spṛśaṁ dīptam, 11.24
nabhaś ca pṛthivīṁ caiva, 1.19
nābhinandati na dveṣṭi, 2.57
na buddhi-bhedaṁ janayed, 3.26
na cābhāvayataḥ śāntir, 2.66
na cainaṁ kledayanty āpo, 2.23
na caitad vidmaḥ kataran, 2.6
na caiva na bhaviṣyāmaḥ, 2.12
na ca māṁ tāni karmāṇi, 9.9
na ca mat-sthāni bhūtāni, 9.5
na ca śaknomy avasthātuṁ, 1.30
na ca sannyasanād eva, 3.4
na ca śreyo ’nupaśyāmi, 1.31
na cāśuśrūṣave vācyaṁ, 18.67
na cāsya sarva-bhūteṣu, 3.18
na ca tasmān manuṣyeṣu, 18.69
na cāti-svapna-śīlasya, 6.16
nādatte kasyacit pāpaṁ, 5.15
na dveṣṭi sampravṛttāni, 14.22
na dveṣṭy akuśalaṁ karma, 18.10
nāhaṁ prakāśaḥ sarvasya, 7.25
nāhaṁ vedair na tapasā, 11.53
na hi deha-bhṛtā śakyaṁ, 18.11
na hi jñānena sadṛśaṁ, 4.38
na hi kalyāṇa-kṛt kaścid, 6.40
na hi kaścit kṣaṇam api, 3.5
na hinasty ātmanātmānaṁ, 13.29
na hi prapaśyāmi, 2.8
na hi te bhagavan vyaktiṁ, 10.14
na hy asannyasta-saṅkalpo, 6.2
nainaṁ chindanti śastrāṇi, 2.23
naiṣkarmya-siddhiṁ, 18.49
naite sṛtī pārtha jānan, 8.27
naiva kiñcit karomīti, 5.8
naiva tasya kṛtenārtho, 3.18
na jāyate mriyate vā kadācin, 2.20
na kāṅkṣe vijayaṁ kṛṣṇa, 1.31
na karmaṇām anārambhān, 3.4
na karma-phala-saṁyogaṁ, 5.14
na kartṛtvaṁ na karmāṇi, 5.14
nakulaḥ sahadevaś ca, 1.16
namaḥ purastād atha, 11.40
na māṁ duṣkṛtino mūḍhāḥ, 7.15
na māṁ karmāṇi limpanti, 4.14
namaskṛtvā bhūya evāha, 11.35
namasyantaś ca māṁ bhaktyā, 9.14
na me pārthāsti kartavyaṁ, 3.22
na me viduḥ sura-gaṇāḥ, 10.2
namo namas te ’stu, 11.39
nānā-śastra-praharaṇāḥ, 1.9
nānavāptam avāptavyaṁ, 3.22
nānā-vidhāni divyāni, 11.5
nāntaṁ na madhyaṁ, 11.16
nānto ’sti mama divyānāṁ, 10.40
nānyaṁ guṇebhyaḥ kartāraṁ, 14.19
nāpnuvanti mahātmānaḥ, 8.15
na prahṛṣyet priyaṁ prāpya, 5.20
narake niyataṁ vāso, 1.43
na rūpam asyeha, 15.3
na sa siddhim avāpnoti, 16.23
nāsato vidyate bhāvo, 2.16
na śaucaṁ nāpi cācāro, 16.7
nāśayāmy ātma-bhāva-stho, 10.11
nāsti buddhir ayuktasya, 2.66
naṣṭo mohaḥ smṛtir labdhā, 18.73
na tad asti pṛthivyāṁ vā, 18.40
na tad asti vinā yat syān, 10.39
na tad bhāsayate sūryo, 15.6
na tu mām abhijānanti, 9.24
na tu māṁ śakyase draṣṭum, 11.8
na tv evāhaṁ jātu nāsaṁ, 2.12
na tvat-samo ’sty, 11.43
nāty-aśnatas tu yogo ’sti, 6.16
nāty-ucchritaṁ nāti-nīcaṁ, 6.11
nava-dvāre pure dehī, 5.13
na veda-yajñādhyayanair, 11.48
na vimuñcati durmedhā, 18.35
nāyakā mama sainyasya, 1.7
nāyaṁ loko ’sti na paro, 4.40
nāyaṁ loko ’sty ayajñasya, 4.31
na yotsya iti govindam, 2.9
nehābhikrama-nāśo ’sti, 2.40
nibadhnanti mahā-bāho, 14.5
nidrālasya-pramādotthaṁ, 18.39
nihatya dhārtarāṣṭrān naḥ, 1.35
nimittāni ca paśyāmi, 1.30
nindantas tava sāmarthyaṁ, 2.36
nirāśīr nirmamo bhūtvā, 3.30
nirāśīr yata-cittātmā, 4.21
nirdoṣaṁ hi samaṁ brahma, 5.19
nirdvandvo hi mahā-bāho, 5.3
nirdvandvo nitya-sattva-stho, 2.45
nirmamo nirahaṅkāraḥ, 2.71
nirmamo nirahaṅkāraḥ, 12.13
nirmāna-mohā jita-saṅga-, 15.5
nirvairaḥ sarva-bhūteṣu, 11.55
niścayaṁ śṛṇu me tatra, 18.4
nispṛhaḥ sarva-kāmebhyo, 6.18
nityaḥ sarva-gataḥ sthāṇur, 2.24
nityaṁ ca sama-cittatvam, 13.10
nivasiṣyasi mayy eva, 12.8
niyataṁ kuru karma tvaṁ, 3.8
niyataṁ saṅga-rahitam, 18.23
niyatasya tu sannyāsaḥ, 18.7
nyāyyaṁ vā viparītaṁ vā, 18.15
oṁ ity ekākṣaraṁ brahma, 8.13
oṁ tat sad iti nirdeśo, 17.23
pañcaitāni mahā-bāho, 18.13
pāñcajanyaṁ hṛṣīkeśo, 1.15
pāpam evāśrayed asmān, 1.36
pāpmānaṁ prajahi hy enaṁ, 3.41
paraṁ bhāvam ajānanto, 9.11
paraṁ bhāvam ajānanto, 7.24
paraṁ bhūyaḥ pravakṣyāmi, 14.1
paraṁ brahma paraṁ, 10.12
paramaṁ puruṣaṁ divyaṁ, 8.8
paramātmeti cāpy ukto, 13.23
parasparaṁ bhāvayantaḥ, 3.11
paras tasmāt tu bhāvo ’nyo, 8.20
parasyotsādanārthaṁ vā, 17.19
paricaryātmakaṁ karma, 18.44
pariṇāme viṣam iva, 18.38
paritrāṇāya sādhūnāṁ, 4.8
pārtha naiveha nāmutra, 6.40
paryāptaṁ tv idam eteṣāṁ, 1.10
paśyādityān vasūn rudrān, 11.6
paśyaitāṁ pāṇḍu-putrāṇām, 1.3
paśya me pārtha rūpāṇi, 11.5
paśyāmi devāṁs tava, 11.15
paśyāmi tvāṁ dīpta-hutāśa-, 11.19
paśyāmi tvāṁ durnirīkṣyaṁ, 11.17
paśyañ śṛṇvan spṛśañ jighrann, 5.8
paśyaty akṛta-buddhitvān, 18.16
patanti pitaro hy eṣāṁ, 1.41
patraṁ puṣpaṁ phalaṁ, 9.26
pauṇḍraṁ dadhmau mahā-, 1.15
pavanaḥ pavatām asmi, 10.31
pitāham asya jagato, 9.17
pitāsi lokasya carācarasya, 11.43
piteva putrasya sakheva, 11.44
pitṝṇām aryamā cāsmi, 10.29
prabhavaḥ pralayaḥ sthānaṁ, 9.18
prabhavanty ugra-karmāṇaḥ, 16.9
prādhānyataḥ kuru-śreṣṭha, 10.19
prahlādaś cāsmi daityānāṁ, 10.30
prajahāti yadā kāmān, 2.55
prajanaś cāsmi kandarpaḥ, 10.28
prakāśaṁ ca pravṛttiṁ ca, 14.22
prakṛteḥ kriyamāṇāni, 3.27
prakṛter guṇa-sammūḍhāḥ, 3.29
prakṛtiṁ puruṣaṁ caiva, 13.1
prakṛtiṁ puruṣaṁ caiva, 13.20
prakṛtiṁ svām adhiṣṭhāya, 4.6
prakṛtiṁ svām avaṣṭabhya, 9.8
prakṛtiṁ yānti bhūtāni, 3.33
prakṛtyaiva ca karmāṇi, 13.30
pralapan visṛjan gṛhṇann, 5.9
pramādālasya-nidrābhis, 14.8
pramāda-mohau tamaso, 14.17
praṇamya śirasā devaṁ, 11.14
prāṇāpāna-gatī ruddhvā, 4.29
prāṇāpāna-samāyuktaḥ, 15.14
prāṇāpānau samau kṛtvā, 5.27
praṇavaḥ sarva-vedeṣu, 7.8
prāpya puṇya-kṛtāṁ lokān, 6.41
prasāde sarva-duḥkhānāṁ, 2.65
prasaktāḥ kāma-bhogeṣu, 16.16
prasaṅgena phalākāṅkṣī, 18.34
prasanna-cetaso hy āśu, 2.65
praśānta-manasaṁ hy enaṁ, 6.27
praśāntātmā vigata-bhīr, 6.14
praśaste karmaṇi tathā, 17.26
pratyakṣāvagamaṁ, 9.2
pravartante vidhānoktāḥ, 17.24
pravṛtte śastra-sampāte, 1.20
pravṛttiṁ ca nivṛttiṁ ca, 16.7
pravṛttiṁ ca nivṛttiṁ ca, 18.30
prayāṇa-kāle ca kathaṁ, 8.2
prayāṇa-kāle manasācalena, 8.10
prayāṇa-kāle ’pi ca māṁ, 7.30
prayātā yānti taṁ kālaṁ, 8.23
prayatnād yatamānas tu, 6.45
pretān bhūta-gaṇāṁś cānye, 17.4
priyo hi jñānino ’tyartham, 7.17
procyamānam aśeṣeṇa, 18.29
procyate guṇa-saṅkhyāne, 18.19
pṛthaktvena tu yaj jñānaṁ, 18.21
puṇyo gandhaḥ pṛthivyāṁ ca, 7.9
purodhasāṁ ca, 10.24
purujit kuntibhojaś ca, 1.5
puruṣaḥ prakṛti-stho hi, 13.22
puruṣaḥ sa paraḥ pārtha, 8.22
puruṣaḥ sukha-duḥkhānāṁ, 13.21
puruṣaṁ śāśvataṁ divyam, 10.12
pūrvābhyāsena tenaiva, 6.44
puṣṇāmi cauṣadhīḥ sarvāḥ, 15.13
rāga-dveṣa-vimuktais tu, 2.64
rāgī karma-phala-prepsur, 18.27
rajaḥ sattvaṁ tamaś caiva, 14.10
rājan saṁsmṛtya saṁsmṛtya, 18.76
rajasas tu phalaṁ duḥkham, 14.16
rajasi pralayaṁ gatvā, 14.15
rajas tamaś cābhibhūya, 14.10
rajasy etāni jāyante, 14.12
rāja-vidyā rāja-guhyaṁ, 9.2
rajo rāgātmakaṁ viddhi, 14.7
rakṣāṁsi bhītāni diśo, 11.36
rākṣasīm āsurīṁ caiva, 9.12
rasa-varjaṁ raso ’py asya, 2.59
raso ’ham apsu kaunteya, 7.8
rasyāḥ snigdhāḥ sthirā hṛdyā, 17.8
rātriṁ yuga-sahasrāntāṁ, 8.17
rātry-āgame pralīyante, 8.18
rātry-āgame ’vaśaḥ pārtha, 8.19
ṛṣibhir bahudhā gītaṁ, 13.5
ṛte ’pi tvāṁ na bhaviṣyanti, 11.32
rudrādityā vasavo ye, 11.22
rudrāṇāṁ śaṅkaraś cāsmi, 10.23
rūpaṁ mahat te bahu, 11.23
śabdādīn viṣayāṁs tyaktvā, 18.51
śabdādīn viṣayān anya, 4.26
sa brahma-yoga-yuktātmā,
Download:DOCXTXTPDF

loke ’smin, 16.6dvāv imau puruṣau loke, 15.16dyāv ā-pṛthivyor idam, 11.20dyūtaṁ chalayatām asmi, 10.36ekākī yata-cittātmā, 6.10ekam apy āsthitaḥ samyag, 5.4ekaṁ sāṅkhyaṁ ca yogaṁ ca, 5.5ekatvena pṛthaktvena, 9.15ekayā yāty anāvṛttim, 8.26eko ’tha