Bhagavad Gita As It Is
5.21
sa buddhimān manuṣyeṣu, 4.18
sa ca yo yat-prabhāvaś ca, 13.4
sad-bhāve sādhu-bhāve ca, 17.26
sādhibhūtādhidaivaṁ māṁ, 7.30
sādhur eva sa mantavyaḥ, 9.30
sādhuṣv api ca pāpeṣu, 6.9
sadṛśaṁ ceṣṭate svasyāḥ, 3.33
sa evāyaṁ mayā te ’dya, 4.3
sa ghoṣo dhārtarāṣṭrāṇāṁ, 1.19
sa guṇān samatītyaitān, 14.26
saha-jaṁ
karma kaunteya, 18.48
sahasaivābhyahanyanta, 1.13
sahasra-yuga-paryantam, 8.17
saha-yajñāḥ prajāḥ sṛṣṭvā, 3.10
sa kāleneha mahatā, 4.2
sakheti matvā prasabhaṁ, 11.41
śaknotīhaiva yaḥ soḍhuṁ, 5.23
sa kṛtvā rājasaṁ tyāgaṁ, 18.8
saktāḥ karmaṇy avidvāṁso, 3.25
śakya evaṁ-vidho draṣṭuṁ, 11.53
samādhāv acalā buddhis, 2.53
sama-duḥkha-sukhaḥ, 14.24
sama-duḥkha-sukhaṁ, 2.15
samaḥ sarveṣu bhūteṣu, 18.54
samaḥ śatrau ca mitre ca, 12.18
samaḥ siddhāv asiddhau ca, 4.22
samaṁ kāya-śiro-grīvaṁ, 6.13
samaṁ paśyan hi sarvatra, 13.29
samaṁ sarveṣu bhūteṣu, 13.28
samāsenaiva kaunteya, 18.50
sambhavaḥ sarva-bhūtānāṁ, 14.3
sambhāvitasya cākīrtir, 2.34
śamo damas tapaḥ śaucaṁ, 18.42
samo ’haṁ sarva-bhūteṣu, 9.29
samprekṣya nāsikāgraṁ svaṁ, 6.13
saṁvādam imam aśrauṣam, 18.74
śanaiḥ śanair uparamed, 6.25
saṅgaṁ tyaktvā phalaṁ caiva, 18.9
saṅgāt sañjāyate kāmaḥ, 2.62
sa niścayena yoktavyo, 6.24
saṅkalpa-prabhavān kāmāṁs, 6.24
saṅkarasya ca kartā syām, 3.24
saṅkaro narakāyaiva, 1.41
sāṅkhya-yogau pṛthag bālāḥ, 5.4
sāṅkhye kṛtānte proktāni, 18.13
sanniyamyendriya-grāmaṁ, 12.4
sannyāsaḥ
karma-yogaś ca, 5.2
sannyāsaṁ karmaṇāṁ kṛṣṇa, 5.1
sannyāsas tu mahā-bāho, 5.6
sannyāsasya mahā-bāho, 18.1
sannyāsa-
yoga-yuktātmā, 9.28
śāntiṁ nirvāṇa-paramāṁ, 6.15
santuṣṭaḥ satataṁ yogī, 12.14
sargāṇām ādir antaś ca, 10.32
sarge ’pi nopajāyante, 14.2
śārīraṁ kevalaṁ
karma, 4.21
śarīraṁ yad avāpnoti, 15.8
śarīra-stho ’pi kaunteya, 13.32
śarīra-vāṅ-manobhir yat, 18.15
śarīra-yātrāpi ca te, 3.8
sarva-bhūtāni kaunteya, 9.7
sarva-bhūtāni sammohaṁ, 7.27
sarva-bhūta-stham ātmānaṁ, 6.29
sarva-bhūta-sthitaṁ yo māṁ, 6.31
sarva-bhūtātma-bhūtātmā, 5.7
sarva-bhūteṣu yenaikaṁ, 18.20
sarva-dharmān parityajya, 18.66
sarva-dvārāṇi saṁyamya, 8.12
sarva-dvāreṣu dehe ’smin, 14.11
sarva-guhyatamaṁ bhūyaḥ, 18.64
sarva-jñāna-vimūḍhāṁs tān, 3.32
sarva-karmāṇi manasā, 5.13
sarva-karmāṇy api sadā, 18.56
sarva-
karma-phala-tyāgaṁ, 12.11
sarva-
karma-phala-tyāgaṁ, 18.2
sarvam etad ṛtaṁ manye, 10.14
sarvaṁ jñāna-plavenaiva, 4.36
sarvaṁ karmākhilaṁ pārtha, 4.33
sarvāṇīndriya-karmāṇi, 4.27
sarvārambhā hi doṣeṇa, 18.48
sarvārambha-parityāgī, 12.16
sarvārambha-parityāgī, 14.25
sarvārthān viparītāṁś ca, 18.32
sarva-saṅkalpa-sannyāsī, 6.4
sarvāścarya-mayaṁ devam, 11.11
sarvasya cāhaṁ hṛdi, 15.15
sarvasya dhātāram acintya-, 8.9
sarvataḥ pāṇi-pādaṁ tat, 13.14
sarvataḥ śrutimal loke, 13.14
sarvathā vartamāno ’pi, 6.31
sarvathā vartamāno ’pi, 13.24
sarvatra-gam acintyaṁ ca, 12.3
sarvatrāvasthito dehe, 13.33
sarva-yoniṣu kaunteya, 14.4
sarvendriya-guṇābhāsaṁ, 13.15
sarve ’py ete yajña-vido, 4.30
sa sannyāsī ca yogī ca, 6.1
sa sarva-vid bhajati māṁ, 15.19
śāśvatasya ca dharmasya, 14.27
satataṁ kīrtayanto māṁ, 9.14
sa tayā śraddhayā yuktas, 7.22
satkāra-māna-pūjārthaṁ, 17.18
sattvaṁ prakṛti-jair, 18.40
sattvaṁ rajas tama iti, 14.5
sattvaṁ sukhe sañjayati, 14.9
sattvānurūpā sarvasya, 17.3
sattvāt sañjāyate jñānaṁ, 14.17
sāttvikī rājasī caiva, 17.2
saubhadraś ca mahā-bāhuḥ, 1.18
saubhadro draupadeyāś ca, 1.6
śauryaṁ tejo dhṛtir, 18.43
sa yat pramāṇaṁ kurute, 3.21
sa yogī
brahma-nirvāṇaṁ, 5.24
senānīnām ahaṁ skandaḥ, 10.24
senayor ubhayor madhye, 1.21
senayor ubhayor madhye, 1.24
senayor ubhayor madhye, 2.10
sīdanti mama gātrāṇi, 1.28
siddhiṁ prāpto yathā, 18.50
siddhy-asiddhyoḥ samo, 2.48
siddhy-asiddhyor nirvikāraḥ, 18.26
siṁha-nādaṁ vinadyoccaiḥ, 1.12
śītoṣṇa-sukha-duḥkheṣu, 6.7
śītoṣṇa-sukha-duḥkheṣu, 12.18
smṛti-bhraṁśād buddhi-nāśo, 2.63
so ’pi muktaḥ śubhāl, 18.71
so ’vikalpena yogena, 10.7
sparśān kṛtvā bahir, 5.27
śraddadhānā mat-paramā, 12.20
śraddhā-mayo ’yaṁ puruṣo, 17.3
śraddhāvāḻ labhate jñānaṁ, 4.39
śraddhāvān anasūyaś ca, 18.71
śraddhāvān bhajate yo māṁ, 6.47
śraddhāvanto ’nasūyanto, 3.31
śraddhā-virahitaṁ yajñaṁ, 17.13
śraddhayā parayā taptaṁ, 17.17
śraddhayā parayopetās, 12.2
śreyān
dravya-mayād yajñāj, 4.33
śreyān sva-dharmo viguṇaḥ, 3.35
śreyān sva-dharmo viguṇaḥ, 18.47
śreyo hi jñānam abhyāsāj, 12.12
śrotrādīnīndriyāṇy anye, 4.26
śrotraṁ cakṣuḥ sparśanaṁ, 15.9
śruti-vipratipannā te, 2.53
sthāne hṛṣīkeśa tava, 11.36
sthira-buddhir asammūḍho, 5.20
sthita-dhīḥ kiṁ prabhāṣeta, 2.54
sthita-prajñasya kā bhāṣā, 2.54
sthito ’smi gata-sandehaḥ, 18.73
sthitvāsyām anta-kāle ’pi, 2.72
strīṣu duṣṭāsu vārṣṇeya, 1.40
striyo vaiśyās tathā śūdrās, 9.32
śubhāśubha-parityāgī, 12.17
śubhāśubha-phalair evaṁ, 9.28
śucau deśe pratiṣṭhāpya, 6.11
śucīnāṁ śrīmatāṁ gehe, 6.41
su-durdarśam idaṁ rūpaṁ, 11.52
suhṛdaṁ sarva-bhūtānāṁ, 5.29
suhṛn-mitrāry-udāsīna-, 6.9
sukha-duḥkhe same kṛtvā, 2.38
sukham ātyantikaṁ yat tad, 6.21
sukhaṁ duḥkhaṁ bhavo, 10.4
sukhaṁ tv idānīṁ, 18.36
sukhaṁ vā yadi vā, 6.32
sukha-saṅgena badhnāti, 14.6
sukhena
brahma-, 6.28
sukhinaḥ kṣatriyāḥ pārtha, 2.32
śukla-kṛṣṇe gatī hy ete, 8.26
sūkṣmatvāt tad avijñeyaṁ, 13.16
śuni caiva śva-pāke ca, 5.18
svabhāva-jena kaunteya, 18.60
svabhāva-niyataṁ
karma, 18.47
sva-dharmam api cāvekṣya, 2.31
sva-dharme nidhanaṁ śreyaḥ, 3.35
svādhyāyābhyasanaṁ caiva, 17.15
svādhyāya-jñāna-yajñāś ca, 4.28
sva-janaṁ hi kathaṁ hatvā, 1.36
sva-karmaṇā tam, 18.46
sva-
karma-nirataḥ siddhiṁ, 18.45
sv-alpam apy asya, 2.40
svastīty uktvā maharṣi-, 11.21
śvaśurān suhṛdaś caiva, 1.26
svayam evātmanātmānaṁ, 10.15
sve sve karmaṇy abhirataḥ, 18.45
tac ca saṁsmṛtya saṁsmṛtya, 18.77
tadā gantāsi nirvedaṁ, 2.52
tad ahaṁ bhakty-upahṛtam, 9.26
tad-arthaṁ
karma kaunteya, 3.9
tad asya harati prajñāṁ, 2.67
tad-buddhayas tad-ātmānas, 5.17
tad ekaṁ vada niścitya, 3.2
tad eva me darśaya deva, 11.45
tad ity anabhisandhāya, 17.25
tadottama-vidāṁ lokān, 14.14
tadvat kāmā yaṁ praviśanti, 2.70
tad viddhi praṇipātena, 4.34
ta ime ’vasthitā yuddhe, 1.33
tair dattān apradāyaibhyo, 3.12
tamas tv ajñāna-jaṁ viddhi, 14.8
tamasy etāni jāyante, 14.13
tam eva cādyaṁ, 15.4
tam eva śaraṇaṁ gaccha, 18.62
taṁ tam evaiti kaunteya, 8.6
taṁ taṁ niyamam āsthāya, 7.20
taṁ tathā kṛpayāviṣṭam, 2.1
taṁ vidyād duḥkha-saṁyoga-, 6.23
tān ahaṁ dviṣataḥ krūrān, 16.19
tān akṛtsna-vido mandān, 3.29
tāni sarvāṇi saṁyamya, 2.61
tan nibadhnāti kaunteya, 14.7
tān samīkṣya sa kaunteyaḥ, 1.27
tāny ahaṁ veda sarvāṇi, 4.5
tapāmy aham ahaṁ varṣaṁ, 9.19
tapasvibhyo ’dhiko yogī, 6.46
tāsāṁ
brahma mahad yonir, 14.4
tasmāc chāstraṁ pramāṇaṁ, 16.24
tasmād ajñāna-sambhūtaṁ, 4.42
tasmād aparihārye ’rthe, 2.27
tasmād asaktaḥ satataṁ, 3.19
tasmād evaṁ viditvainaṁ, 2.25
tasmād oṁ ity udāhṛtya, 17.24
tasmād uttiṣṭha kaunteya, 2.37
tasmād yasya mahā-bāho, 2.68
tasmād yogāya yujyasva, 2.50
tasmān nārhā vayaṁ, 1.36
tasmāt praṇamya, 11.44
tasmāt sarva-gataṁ
brahma, 3.15
tasmāt sarvāṇi bhūtāni, 2.30
tasmāt sarveṣu kāleṣu, 8.7
tasmāt sarveṣu kāleṣu, 8.27
tasmāt tvam indriyāṇy ādau, 3.41
tasmāt tvam uttiṣṭha yaśo, 11.33
tasyāhaṁ na praṇaśyāmi, 6.30
tasyāhaṁ nigrahaṁ manye, 6.34
tasyāhaṁ su-labhaḥ pārtha, 8.14
tasya kartāram api māṁ, 4.13
tasya sañjanayan harṣaṁ, 1.12
tasya tasyācalāṁ śraddhāṁ, 7.21
tata eva ca vistāraṁ, 13.31
tataḥ padaṁ tat, 15.4
tataḥ śaṅkhāś ca, 1.13
tataḥ sa vismayāviṣṭo, 11.14
tataḥ sva-dharmaṁ, 2.33
tataḥ śvetair hayair yukte, 1.14
tatas tato niyamyaitad, 6.26
tathā dehāntara-prāptir, 2.13
tathaiva nāśāya viśanti, 11.29
tathāpi tvaṁ mahā-bāho, 2.26
tathā pralīnas tamasi, 14.15
tathā śarīrāṇi vihāya jīrṇāny, 2.22
tathā sarvāṇi bhūtāni, 9.6
tathā tavāmī nara-loka-vīrā, 11.28
tat kiṁ karmaṇi ghore māṁ, 3.1
tat kṣetraṁ yac ca yādṛk ca, 13.4
tato māṁ tattvato jñātvā, 18.55
tato yuddhāya yujyasva, 2.38
tat-prasādāt parāṁ śāntiṁ, 18.62
tatra cāndramasaṁ jyotir, 8.25
tatraikāgraṁ manaḥ kṛtvā, 6.12
tatraika-sthaṁ jagat, 11.13
tatraivaṁ sati kartāram, 18.16
tatrāpaśyat sthitān pārthaḥ, 1.26
tatra prayātā gacchanti, 8.24
tatra sattvaṁ nirmalatvāt, 14.6
tatra śrīr vijayo bhūtir, 18.78
tatra taṁ buddhi-saṁyogaṁ, 6.43
tat sukhaṁ sāttvikaṁ, 18.37
tat svayaṁ
yoga-saṁsiddhaḥ, 4.38
tat tad evāvagaccha tvaṁ, 10.41
tat te
karma pravakṣyāmi, 4.16
tattva-vit tu mahā-bāho, 3.28
tāvān sarveṣu vedeṣu, 2.46
tayor na vaśam āgacchet, 3.34
tayos tu
karma-sannyāsāt, 5.2
te
brahma tad viduḥ, 7.29
te dvandva-moha-nirmuktā, 7.28
tejaḥ kṣamā dhṛtiḥ śaucam, 16.3
tejobhir āpūrya jagat, 11.30
tejo-mayaṁ viśvam, 11.47
tenaiva rūpeṇa catur-, 11.46
te ’pi cātitaranty eva, 13.26
te ’pi mām eva kaunteya, 9.23
te prāpnuvanti mām eva, 12.4
te puṇyam āsādya, 9.20
teṣām āditya-vaj jñānaṁ, 5.16
teṣām ahaṁ samuddhartā, 12.7
teṣām evānukampārtham, 10.11
teṣāṁ jñānī nitya-yukta, 7.17
teṣāṁ niṣṭhā tu kā kṛṣṇa, 17.1
teṣāṁ nityābhiyuktānāṁ, 9.22
teṣāṁ satata-yuktānāṁ, 10.10
te taṁ bhuktvā svarga-lokaṁ, 9.21
trai-guṇya-viṣayā vedā, 2.45
trai-vidyā māṁ soma-pāḥ, 9.20
tribhir guṇa-mayair bhāvair, 7.13
tri-vidhā bhavati śraddhā, 17.2
tri-vidhaṁ narakasyedaṁ, 16.21
tulya-nindā-stutir maunī, 12.19
tulya-priyāpriyo dhīras, 14.24
tvad-anyaḥ saṁśayasyāsya, 6.39
tvam ādi-devaḥ puruṣaḥ, 11.38
tvam akṣaraṁ paramaṁ, 11.18
tvam avyayaḥ śāśvata-, 11.18
tvattaḥ kamala-patrākṣa, 11.2
tyāgasya ca hṛṣīkeśa, 18.1
tyāgī sattva-samāviṣṭo, 18.10
tyāgo hi puruṣa-vyāghra, 18.4
tyājyaṁ doṣa-vad ity eke, 18.3
tyaktvā dehaṁ punar janma, 4.9
tyaktvā
karma-phalāsaṅgaṁ, 4.20
ubhau tau na vijānīto, 2.19
ubhayor api dṛṣṭo ’ntas, 2.16
uccaiḥśravasam aśvānāṁ, 10.27
ucchiṣṭam api cāmedhyaṁ, 17.10
udārāḥ sarva evaite, 7.18
udāsīna-vad āsīnam, 9.9
udāsīna-vad āsīno, 14.23
uddhared ātmanātmānaṁ, 6.5
upadekṣyanti te jñānaṁ, 4.34
upadraṣṭānumantā ca, 13.23
upaiti śānta-rajasaṁ, 6.27
upaviśyāsane yuñjyād, 6.12
ūrdhvaṁ gacchanti, 14.18
ūrdhva-mūlam adhaḥ, 15.1
utkrāmantaṁ sthitaṁ vāpi, 15.10
utsādyante jāti-dharmāḥ, 1.42
utsanna-kula-dharmāṇāṁ, 1.43
utsīdeyur ime lokā, 3.24
uttamaḥ puruṣas tv anyaḥ, 15.17
uvāca pārtha paśyaitān, 1.25
vaktrāṇi te tvaramāṇā, 11.27
vaktum arhasy aśeṣeṇa, 10.16
vāsāṁsi jīrṇāni yathā, 2.22
vaśe hi yasyendriyāṇi, 2.61
vāsudevaḥ sarvam iti, 7.19
vasūnāṁ pāvakaś cāsmi, 10.23
vaśyātmanā tu yatatā, 6.36
vāyur yamo ’gnir varuṇaḥ, 11.39
vedāhaṁ samatītāni, 7.26
vedaiś ca sarvair aham, 15.15
vedānāṁ sāma-vedo ’smi, 10.22
veda-vāda-ratāḥ pārtha, 2.42
vedāvināśinaṁ nityaṁ, 2.21
vedeṣu yajñeṣu tapaḥsu, 8.28
vedyaṁ pavitram oṁ-kāra, 9.17
vepathuś ca śarīre me, 1.29
vettāsi vedyaṁ ca, 11.38
vetti sarveṣu bhūteṣu, 18.21
vetti yatra na caivāyaṁ, 6.21
vidhi-hīnam asṛṣṭānnaṁ, 17.13
vidyā-vinaya-sampanne, 5.18
vigatecchā-bhaya-krodho, 5.28
vihāya kāmān yaḥ sarvān, 2.71
vijñātum icchāmi, 11.31
vikārāṁś ca guṇāṁś caiva, 13.20
vimṛśyaitad aśeṣeṇa, 18.63
vimucya nirmamaḥ śānto, 18.53
vimūḍhā nānupaśyanti, 15.10
vināśam avyayasyāsya, 2.17
vinaśyatsv avinaśyantaṁ, 13.28
viṣādī dīrgha-sūtrī ca, 18.28
viṣayā vinivartante, 2.59
viṣayendriya-saṁyogād, 18.38
viṣīdantam idaṁ vākyam, 2.1
vismayo me mahān rājan, 18.77
visṛjya sa-śaraṁ cāpaṁ, 1.46
viṣṭabhyāham idaṁ, 10.42
vistareṇātmano yogaṁ, 10.18
vīta-rāga-bhaya-krodhā, 4.10
vīta-rāga-bhaya-krodhaḥ, 2.56
vivasvān manave prāha, 4.1
vividhāś ca pṛthak ceṣṭā, 18.14
vivikta-deśa-sevitvam, 13.11
vivikta-sevī laghv-āśī, 18.52
vṛṣṇīnāṁ vāsudevo ’smi, 10.37
vyāmiśreṇeva vākyena, 3.2
vyapeta-bhīḥ prīta-manāḥ, 11.49
vyāsa-prasādāc chrutavān, 18.75
vyavasāyātmikā buddhiḥ, 2.44
vyavasāyātmikā buddhir, 2.41
vyūḍhāṁ drupada-putreṇa, 1.3
yābhir vibhūtibhir lokān, 10.16
yac candramasi yac cāgnau, 15.12
yac cāpi sarva-bhūtānāṁ, 10.39
yac cāvahāsārtham asat-, 11.42
yac chreya etayor ekaṁ, 5.1
yac chreyaḥ syān niścitaṁ, 2.7
yadā bhūta-pṛthag-bhāvam, 13.31
yad āditya-gataṁ tejo, 15.12
yad agre cānubandhe ca, 18.39
yad ahaṅkāram āśritya, 18.59
yadā hi nendriyārtheṣu, 6.4
yad akṣaraṁ veda-vido, 8.11
yadā saṁharate cāyaṁ, 2.58
yadā sattve pravṛddhe tu, 14.14
yadā te moha-kalilaṁ, 2.52
yadā viniyataṁ cittam, 6.18
yadā yadā hi dharmasya, 4.7
yad gatvā na nivartante, 15.6
yadi bhāḥ sadṛśī sā syād, 11.12
yad icchanto brahmacaryaṁ, 8.11
yadi hy ahaṁ na varteyaṁ, 3.23
yadi mām apratīkāram, 1.45
yad rājya-sukha-lobhena, 1.44
yadṛcchā-lābha-santuṣṭo, 4.22
yadṛcchayā copapannaṁ, 2.32
yad yad ācarati śreṣṭhas, 3.21
yad yad vibhūtimat sattvaṁ, 10.41
yady apy ete na paśyanti, 1.37
ya enaṁ vetti hantāraṁ, 2.19
ya evaṁ vetti puruṣaṁ, 13.24
yaḥ paśyati tathātmānam, 13.30
yaḥ prayāti sa mad-bhāvaṁ, 8.5
yaḥ prayāti tyajan dehaṁ, 8.13
yaḥ sarvatrānabhisnehas, 2.57
yaḥ sa sarveṣu bhūteṣu, 8.20
yaḥ śāstra-vidhim utsṛjya, 16.23
ya idaṁ paramaṁ guhyaṁ, 18.68
yajante nāma-yajñais te, 16.17
yajante sāttvikā devān, 17.4
yaj jñātvā munayaḥ sarve, 14.1
yaj jñātvā na punar moham, 4.35
yaj jñātvā neha bhūyo ’nyaj, 7.2
yajña-dāna-tapaḥ-
karma, 18.3
yajña-dāna-tapaḥ-
karma, 18.5
yajñād bhavati parjanyo, 3.14
yajñānāṁ japa-yajño, 10.25
yajñārthāt karmaṇo ’nyatra, 3.9
yajña-śiṣṭāmṛta-bhujo, 4.30
yajña-śiṣṭāśinaḥ santo, 3.13
yajñas tapas tathā dānaṁ, 17.7
yajñāyācarataḥ
karma, 4.23
yajñe tapasi dāne ca, 17.27
yajño dānaṁ tapaś caiva, 18.5
yakṣye dāsyāmi modiṣya, 16.15
yaṁ hi na vyathayanty ete, 2.15
yām imāṁ puṣpitāṁ, 2.42
yaṁ labdhvā cāparaṁ, 6.22
yaṁ prāpya na nivartante, 8.21
yaṁ sannyāsam iti prāhur, 6.2
yaṁ yaṁ vāpi smaran, 8.6
yān eva hatvā na jijīviṣāmas, 2.6
yā niśā sarva-bhūtānāṁ, 2.69
yānti deva-vratā devān, 9.25
yas tu
karma-phala-tyāgī, 18.11
yas tv ātma-ratir eva syād, 3.17
yas tv indriyāṇi manasā, 3.7
yasmān nodvijate loko, 12.15
yasmāt kṣaram atīto ’ham, 15.18
yasmin sthito na duḥkhena, 6.22
yaṣṭavyam eveti manaḥ, 17.11
yasyāṁ jāgrati bhūtāni, 2.69
yasya nāhaṅkṛto bhāvo, 18.17
yasyāntaḥ-sthāni bhūtāni, 8.22
yasya sarve samārambhāḥ, 4.19
yataḥ pravṛttir bhūtānāṁ, 18.46
yatanto ’py akṛtātmāno, 15.11
yatanto yoginaś cainaṁ, 15.11
yatatām api siddhānāṁ, 7.3
yatate ca tato bhūyaḥ, 6.43
yatato hy api kaunteya, 2.60
yāta-yāmaṁ gata-rasaṁ, 17.10
yatendriya-mano-buddhir, 5.28
yathā dīpo nivāta-stho, 6.19
yathaidhāṁsi samiddho, 4.37
yathākāśa-sthito nityaṁ, 9.6
yathā nadīnāṁ bahavo, 11.28
yathā pradīptaṁ jvalanaṁ, 11.29
yathā prakāśayaty ekaḥ, 13.34
yathā sarva-gataṁ, 13.33
yatholbenāvṛto garbhas, 3.38
yat karoṣi yad aśnāsi,9.27
yato yato niścalati, 6.26
yatra caivātmanātmānaṁ, 6.20
yatra kāle tv anāvṛttim, 8.23
yatra yogeśvaraḥ kṛṣṇo, 18.78
yatroparamate cittaṁ, 6.20
yat sāṅkhyaiḥ prāpyate, 5.5
yat tad agre viṣam iva, 18.37
yat tapasyasi kaunteya, 9.27
yat te ’haṁ prīyamāṇāya, 10.1
yat tu kāmepsunā
karma, 18.24
yat tu kṛtsna-vad ekasmin, 18.22
yat tu pratyupakārārthaṁ, 17.21
yat tvayoktaṁ vacas tena, 11.1
yāvad etān nirīkṣe ’haṁ, 1.21
yāvān artha uda-pāne, 2.46
yāvat sañjāyate kiñcit, 13.27
yayā dharmam adharmaṁ, 18.31
yayā svapnaṁ bhayaṁ, 18.35
yayā tu
dharma-kāmārthān, 18.34
ye bhajanti tu māṁ bhaktyā, 9.29
ye caiva sāttvikā bhāvā, 7.12
ye cāpy akṣaram avyaktaṁ, 12.1
ye hi saṁsparśa-jā bhogā, 5.22
ye me matam idaṁ nityam, 3.31
yena bhūtāny aśeṣāṇi, 4.35
ye ’py anya-devatā-bhaktā, 9.23
yeṣām arthe kāṅkṣitaṁ no, 1.32
yeṣāṁ ca tvaṁ bahu-mato, 2.35
yeṣāṁ tv anta-gataṁ pāpaṁ, 7.28
ye śāstra-vidhim utsṛjya, 17.1
ye tu dharmāmṛtam idaṁ, 12.20
ye tu sarvāṇi karmāṇi, 12.6
ye tv akṣaram anirdeśyam, 12.3
ye tv etad abhyasūyanto, 3.32
ye yathā māṁ prapadyante, 4.11
yogaṁ yogeśvarāt kṛṣṇāt, 18.75
yogārūḍhasya tasyaiva, 6.3
yoga-sannyasta-karmāṇaṁ, 4.41
yoga-sthaḥ kuru karmāṇi, 2.48
yoga-yukto munir
brahma, 5.6
yoga-yukto viśuddhātmā, 5.7
yogenāvyabhicāriṇyā, 18.33
yogeśvara tato me tvaṁ, 11.4
yoginaḥ
karma kurvanti, 5.11
yoginām api sarveṣāṁ, 6.47
yogino yata-cittasya, 6.19
yogī yuñjīta satatam, 6.10
yo loka-trayam āviśya, 15.17
yo mām ajam anādiṁ ca, 10.3
yo mām evam asammūḍho, 15.19
yo māṁ paśyati sarvatra, 6.30
yo na hṛṣyati na dveṣṭi, 12.17
yo ’ntaḥ-sukho ’ntar-ārāmas, 5.24
yotsyamānān avekṣe ’haṁ, 1.23
yo ’yaṁ yogas tvayā proktaḥ, 6.33
yo yo yāṁ yāṁ tanuṁ, 7.21
yudhāmanyuś ca vikrānta, 1.6
yuktāhāra-vihārasya, 6.17
yuktaḥ
karma-phalaṁ, 5.12
yukta ity ucyate yogī, 6.8
yukta-svapnāvabodhasya, 6.17
yuñjann evaṁ sadātmānaṁ, 6.15
yuñjann evaṁ sadātmānaṁ, 6.28
yuyudhāno virāṭaś ca, 1.4
Index of Verses Quoted
This index lists the verses quoted in the