List of authors
Download:DOCXTXTPDF
Bhagavad Gita As It Is
Introduction and purports of the Bhagavad-gītā. Numerals in boldface refer to the first or third lines of four-line verses quoted in full, or the first or second lines of two-line verses; numerals in lightface refer to partially quoted verses. Verses quoted in the Introduction are referenced as such.

abhyāsa-yoga-yuktena, Introduction
ācāryavān puruṣo veda, 9.2
ādau śraddhā tataḥ sādhu-saṅgaḥ, 4.10
āditya-varṇaṁ tamasaḥ parastāt, 13.18
advaitam acyutam anādim ananta- rūpam, 4.5, 4.9
āgamāpāyino ’nityās, 6.20–23
aham ādir hi devānām, 11.54
ahaṁ bīja-pradaḥ pitā, Introduction
ahaṁ brahmāsmi, 7.29, 13.8–12
ahaṁ kṛtsnasya jagataḥ, 11.2
ahaṁ sarvasya prabhavaḥ, 15.3
ahaṁ sarveṣu bhūteṣu, 9.11
aham tvaṁ ca tathānye, 13.5
ahaṁ tvāṁ sarva-pāpebhyo, Introduction, 12.6–7
āhāra-śuddhau sattva-śuddhiḥ, 3.11
āhaveṣu mitho ’nyonyam, 2.31
aho bata śva-paco ’to garīyān, 2.46, 6.44
āhus tvām ṛṣayaḥ sarve, Introduction
aikāntikī harer bhaktir, 7.3
aiśvaryād rūpam ekaṁ ca, 6.31
ajani ca yan-mayaṁ tad avimucya niyantṛ bhavet, 7.5
ajño jantur anīśo ’yam, 5.15
ajo nityaḥ śāśvato ’yaṁ purāṇo, 2.20
akāmaḥ sarva-kāmo vā, 4.11,, 7.20
akṣayyaṁ ha vai cāturmāsya-yājinaḥ, 2.42–43
anādir ādir govindaḥ, Introduction, 2.2, 11.54
ānanda-mayo ’bhyāsāt, Introduction, 6.20–23, 13.5
anāsaktasya viṣayān, 6.10,, 8.27, 9.28, 11.55
anāśritaḥ karma-phalam, 10.3
anityam asukhaṁ lokam, Introduction, 9.33
aṇor aṇīyān mahato mahīyān, 2.20
antaḥ-praviṣṭaḥ śāstā janānām, 15.15
anta-kāle ca mām eva, Introduction
antavanta ime dehā, 2.28, 9.2
ānukūlyasya saṅkalpaḥ, 11.55, 18.66
ānukūlyena kṛṣṇānu-, 7.16,, 11.55
anyābhilāṣitā-śūnyam, 7.16,, 11.55
apāma somam amṛtā abhūma, 2.42–43
apāṇi-pādo javano grahītā, 13.15
apareyam itas tv anyām, Introduction
aparimitā dhruvās tanu-bhṛto yadi sarva-gatās, 7.5
aprārabdha-phalaṁ pāpam, 9.2
ā-prāyaṇāt tatrāpi hi dṛṣṭam, 18.55
āpūryamāṇam acala-pratiṣṭham, 18.51,–53
arcanaṁ vandanaṁ dāsyam, Introduction
āścaryo vaktā kuśalo ’sya labdhā, 2.29
āsīno dūraṁ vrajati, 13.16
asito devalo vyāsaḥ, Introduction
asya mahato bhūtasya niśvasitam, 3.15
ataḥ śrī-kṛṣṇa-nāmādi, 6.8,, 7.3, 9.4
ātatatvāc ca mātṛtvāc ca, 6.29
athāpi te deva padāmbuja-dvaya-, 7.24
atha puruṣo ha vai nārāyaṇo ’kāmayata, 10.8
athāsaktis tato bhāvas, 4.10
athāto brahma-jijñāsā, Introduction, 3.37
ati-martyāni bhagavān, 9.11
ātmānaṁ rathinaṁ viddhi, 6.34
ātma-nikṣepa-kārpaṇye, 18.66
ātmārāmasya tasyāsti, 9.9
ātmendriya-mano-yuktam, 6.34
avaiṣṇavo gurur na syād, 2.8
avajānanti māṁ mūḍhā, 6.47, 7.24, 11.52
avidyā-karma-saṁjñānyā, Introduction
avyakto ’kṣara ity uktas, Introduction
avyartha-kālatvam, 6.17
ayam agnir vaiśvānaro, 15.14
babhūva prākṛtaḥ śiśuḥ, 9.11
bahūnāṁ janmanām ante, 5.16, 6.38
bahu syām, 9.7
bālāgra-śata-bhāgasya, 2.17
bandhāya viṣayāsaṅgo, 6.5
bhagavati ca harāv ananya-cetā, 9.30
bhagavat-tattva-vijñānam, 7.1
bhagavaty uttama-śloke, 7.1
bhāgo jīvaḥ sa vijñeyaḥ, 2.17
bhaktir asya bhajanaṁ tad, 6.47
bhakto ’si me sakhā ceti, Introduction
bhaktyā tv ananyayā śakyaḥ, 13.16
bhāratāmṛta-sarvasvam, Introduction
bhava-mahā-dāvāgni-nirvāpaṇam, 6.20–23
bhavāmbudhir vatsa-padaṁ paraṁ padaṁ, 2.51
bhayaṁ dvitīyābhiniveśataḥ syāt, 1.30, 6.13–14, 10.4–5
bhidyate hṛdaya-granthiś, 7.1
bhoktā bhogyaṁ preritāraṁ ca matvā, 13.3
bhoktāraṁ yajña-tapasām, 3.11
bhuñjate te tv aghaṁ pāpā, 6.16
bhūtvā bhūtvā pralīyate, 8.19
brahmaiva san brahmāpy eti, 14.26
brahma jānātīti brāhmaṇaḥ, 10.4–5
brahmaṇā saha te sarve, 8.16
brahmaṇo hi pratiṣṭhāham, Introduction, 5.17
brahmaṇyo devakī-putraḥ, 10.8
brahma pucchaṁ pratiṣṭhā, 13.5
brahmeti paramātmeti, 2.2,, 10.15
buddhiṁ tu sārathiṁ viddhi, 6.34
cakṣur unmīlitaṁ yena, Introduction
ceta etair anāviddham, 7.1
ceto-darpaṇa-mārjanam, 6.20–23
chandāṁsi yasya parṇāni, Introduction
dadāmi buddhi-yogaṁ tam, 8.14
darśana-dhyāna-saṁsparśair, 5.26
dāsa-bhūto harer eva, 13.13
deha-dehi vibhedo ’yam, 9.34
dehino ’smin yathā dehe, 15.7
devān deva-yajo yānti, 7.24
devarṣi-bhūtāpta-nṛṇāṁ pitṝṇāṁ, 1.41,, 2.38
dharmaṁ tu sākṣād bhagavat praṇītam, 4.7, 4.16, 4.34
dhyāyan stuvaṁs tasya yaśas tri- sandhyaṁ, 2.41
dik-kālādy-anavacchinne, 6.31
dvandvair vimuktāḥ sukha-duḥkha-saṁjñair, Introduction
dvā suparṇā sayujā sakhāyaḥ, 13.21
eka eva paro viṣṇuḥ, 6.31
ekale īśvara kṛṣṇa, āra saba bhṛtya, 7.20, 11.43
ekaṁ śāstraṁ devakī-putra-gītam, Introduction
ekāṁśena sthito jagat, Introduction
ekaṁ tu mahataḥ sraṣṭṛ, 7.4
eko devo nitya-līlānurakto, 4.9
eko mantras tasya nāmāniyāni, Introduction
eko ’pi san bahudhā yo ’vabhāti, 6.31, 11.54
eko vai nārāyaṇa āsīn na brahmā, 10.8
eko vaśī sarva-gaḥ kṛṣṇaḥ, 8.22, 11.54
eṣa hi draṣṭā sraṣṭā, 18.14
eṣa u hy eva sādhu karma kārayati, 5.15
eṣo ’ṇur ātmā cetasā veditavyo, 2.17
etasyāhaṁ na paśyāmi, Introduction
etasya vā akṣarasya praśāsane gārgi, 9.6
ete cāṁśa-kalāḥ puṁsaḥ, 2.2,, 11.54
evaṁ manaḥ karma-vaśaṁ prayuṅkte, 5.2
evaṁ paramparā-prāptam, Introduction
evaṁ prasanna-manaso, 7.1,, 9.2
evaṁ pravṛttasya viśuddha-cetasas, 9.2
garuḍa-skandham āropya, 12.6,–7
ghrāṇaṁ ca tat-pāda-saroja-saurabhe, 2.61,, 6.18
gītādhyāyana-śīlasya, Introduction
gītā-gaṅgodakaṁ pītvā, Introduction
gītā-śāstram idaṁ puṇyam, Introduction
gītā su-gītā kartavyā, Introduction
gobhiḥ prīṇita-matsaram, 14.16
goloka eva nivasaty akhilātma-bhūtaḥ, Introduction, 6.15, 8.22, 13.14
gopeśa gopikā-kānta, p.2
harāv abhaktasya kuto mahad-guṇāḥ, 1.28, 12.18–19
hare kṛṣṇa, Introduction, 4.26, 4.39, 6.44,, 7.24, 8.5, 8.6, 8.11, 8.13, 8.14, 8.19, 9.2, 9.30, 9.31, 10.9, 10.11, 10.25, 12.6–7, 13.8–12, 13.26, 14.27, 16.1–3, 16.7, 16.24
harer nāma harer nāma, 6.11,–12
he kṛṣṇa karuṇā-sindho, Introduction
hiraṇmayena pātreṇa, 7.25
hṛdy antaḥ-stho hy abhadrāṇi, 7.1
īhā yasya harer dāsye, 5.11
ikṣvākuṇā ca kathito, 4.1
imaṁ vivasvate yogaṁ, Introduction
indrāri vyākulaṁ lokaṁ, 2.2
indriyāṇi hayān āhur, 6.34
īśāvāsyam idaṁ sarvam, 2.71
īśvaraḥ paramaḥ kṛṣṇaḥ, Introduction, 2.2, 4.12, 7.3, 7.7, 9.11, 11.54
īśvaraḥ sarva-bhūtānām, 6.29
īśvarāṇāṁ vacaḥ satyam, 3.24
īśvara-prerito gacchet, 5.15
iti rāma-padenāsau, 5.22
itthaṁ satāṁ brahma-sukhānubhūtyā, 11.8
jagad-dhitāya kṛṣṇāya, 14.16
jānāti tattvaṁ bhagavan mahimno, 7.24
janmādy asya yataḥ, 9.21, 18.46
janmādy asya yato ’nvayād itarataś ca, 3.37
janma karma ca me divyam, 11.43
jayas tu pāṇḍu-putrāṇām, 1.14
jīvaḥ sūkṣma-svarūpo ’yam, 2.17
jīvere kṛpāya kailā kṛṣṇa, Introduction
jñānāgniḥ sarva-karmāṇi, 5.16
jñānaṁ parama-guhyaṁ me, 3.41
jño ’ta eva, 18.14
juṣṭaṁ yadā paśyaty anyam īśam, 2.22
jyotīṁṣi viṣṇur bhuvanāni viṣṇuḥ, 2.16
kaivalyaṁ svarūpa-pratiṣṭhā vā citi-śaktir iti, 6.20–23
kalau nāsty eva nāsty eva, 6.11,–12
kāmais tais tair hṛta-jñānāḥ, Introduction, 7.24
kāmaṁ ca dāsye na tu kāma-kāmyayā, 2.61,, 6.18
karau harer mandira-mārjanādiṣu, 2.61,, 6.18
kariṣye vacanaṁ tava, Introduction
karmaṇā manasā vācā, 6.13,–14
kartā śāstrārthavattvāt, 18.14
kasmin u bhagavo vijñāte sarvam, 7.2
keśāgra-śata-bhāgasya, 2.17
kibā vipra, kibā nyāsī, 2.8
kiṁ punar brāhmaṇāḥ puṇyā, Introduction
kīrtanīyaḥ sadā hariḥ, Introduction
krameṇaiva pralīyeta, 9.2
kṛṣṇaḥ svayaṁ samabhavat paramaḥ pumān yo, 4.5
kṛṣṇas tu bhagavān svayam, Introduction
kṛṣṇa-varṇaṁ tviṣākṛṣṇam, 3.10
kṛṣṇe bhakti kaile sarva-karma kṛta haya, 2.41
kṛṣṇo vai paramaṁ daivatam, 11.54
kṛtavān kila karmāṇi, 9.11
kṣaraḥ sarvāṇi bhūtāni, 15.16
kṣatriyo hi prajā rakṣan, 2.32
kṣetrāṇi hi śarīrāṇi, 13.3
kṣīṇe puṇye martya-lokaṁ viśanti, 2.8
kṣīyante cāsya karmāṇi, 7.1
lokyate vedārtho ’nena, 15.18
mad-anyat te na jānanti, 7.18
mad-bhaktiṁ labhate parām, 6.27
mad-bhakti-prabhāvena, 2.61
mahat-sevāṁ dvāram āhur vimukteḥ, 7.28
mā hiṁsyāt sarvā bhūtāni, 2.19
mala-nirmocanaṁ puṁsāṁ, Introduction
mama janmani janmanīśvare, 6.1
mama māyā duratyayā, 9.11
mama yonir mahad brahma, 5.10
māṁ ca yo ’vyabhicāreṇa, 4.29
māṁ hi pārtha vyapāśritya, Introduction
māṁ tu veda na kaścana, 7.3
mana eva manuṣyāṇām, 6.5
man-manā bhava mad-bhaktaḥ, 18.78
manuś ca loka-bhṛty-artham, 4.1
manuṣyāṇāṁ sahasreṣu, 10.3
mat-sthāni sarva-bhūtāni, 9.5
mattaḥ parataraṁ nānyat, 5.17, 11.54
mayādhyakṣeṇa prakṛtiḥ, Introduction, 16.8
māyāṁ tu prakṛtiṁ vidyān, 7.14
māyā-mugdha jīvera nāhi, Introduction
māyāśritānāṁ nara-dārakeṇa, 11.8
māyātīta paravyome sabāra avasthāna, 4.8
mayi sarvāṇi karmāṇi, 5.10
mayy arpita-mano-buddhir, Introduction
mṛtyur yasyopasecanam, 11.32
muhyanti yat sūrayaḥ, 7.3
mukhaṁ tasyāvalokyāpi, 9.12
mukti-pradātā sarveṣām, 7.14
muktir hitvānyathā-rūpaṁ, Introduction, 4.35
mukunda-liṅgālaya-darśane dṛśau, 2.61,, 6.18
mumukṣubhiḥ parityāgo, 2.63,, 5.2, 6.10
na bhajanty avajānanti, 6.47
na ca tasmān manuṣyeṣu, 6.32
na dhanaṁ na janaṁ na sundarīṁ, 6.1
nāhaṁ prakāśaḥ sarvasya, 18.55
na hi jñānena sadṛśam, 5.16
na hi śaśa-kaluṣa-cchabiḥ kadācit, 9.30
na hi te bhagavan vyaktim, Introduction
naitat samācarej jātu, 3.24
naiva santi hi pāpāni, Introduction
na jāyate mriyate vā vipaścit, 2.20,, 13.13
nakṣatrāṇām ahaṁ śaśī, 15.12
namo brahmaṇya-devāya, 14.16
namo vedānta-vedyāya, 11.54
nārāyaṇād brahmā jāyate, 10.8
nārāyaṇaḥ paro devas, 10.8
na sādhu manye yata ātmano ’yam, 5.2
nāsāv ṛṣir yasya mataṁ na bhinnam, 2.56
naṣṭa-prāyeṣv abhadreṣu, 7.1
na tad bhāsayate sūryo, Introduction
na tasya kāryaṁ karaṇaṁ ca vidyate, 3.22,, 11.43
na tatra sūryo bhāti na candra-tārakam, 15.6
nātmā śruteḥ, 13.5
nava-dvāre pure dehī, 5.13
na vai vāco na cakṣūṁṣi, 7.19
na viyad aśruteḥ, 13.5
nāyaṁ deho deha-bhājāṁ nṛ-loke, 5.22
nayāmi paramaṁ sthānam, 12.6,–7
nikhilāsv apy avasthāsu, 5.11,, 6.31
nimitta-mātram evāsau, 4.14
nirbandhaḥ kṛṣṇa-sambandhe, 6.10,, 9.28, 11.55
nirjitya para-sainyādi, 2.32
nirmāna-mohā jita-saṅga-doṣā, Introduction
nityasyoktāḥ śarīriṇaḥ, 2.28
nityo nityānāṁ cetanaś cetanānām, Introduction, 2.12,, 4.12, 7.6, 7.10,, 15.17
nūnaṁ pramattaḥ kurute vikarma, 5.2
oṁ ajñāna-timirāndhasya, Introduction
oṁ ity etad brahmaṇo nediṣṭhaṁ nāma, 17.23
oṁ tad viṣṇoḥ paramaṁ padam, 17.24
pādau hareḥ kṣetra-padānusarpaṇe, 2.61,, 6.18
parābhavas tāvad abodha-jāto, 5.2
paramaṁ puruṣaṁ divyam, Introduction
paraṁ brahma paraṁ dhāma, Introduction, 11.54
paraṁ dṛṣṭvā nivartate, 3.42
parasyānte kṛtātmānaḥ, 8.16
parāsya śaktir vividhaiva śrūyate, Introduction, 3.22,, 8.22
parāt tu tac-chruteḥ, 13.5
pārtho vatsaḥ su-dhīr bhoktā, Introduction
patiṁ patīnāṁ paramaṁ parastād, 3.22
patiṁ viśvasyātmeśvaram, 3.10
patir gatiś cāndhaka-vṛṣṇi-sātvatām, 3.10
patitānāṁ pāvanebhyo, Introduction
patraṁ puṣpaṁ phalaṁ toyam, 9.2, 11.55, 17.10
pradhāna-kāraṇī-bhūtā, 4.14
pradhāna-kṣetrajña-patir guṇeśaḥ, 13.13
prajāpatiṁ ca rudraṁ cāpy, 10.8
prakāśaś ca karmaṇy abhyāsāt, 9.2
prakhyāta-daiva-paramārtha-vidāṁ mataiś ca, 7.24
prakṛty-ādi-sarva-bhūtāntar-yāmī, 10.20
prāṇaiś cittaṁ sarvam otaṁ prajānāṁ, 2.17
prāṇopahārāc ca yathendriyāṇām, 9.3
prāpañcikatayā buddhyā, 2.63,, 5.2, 6.10
praśānta-niḥśeṣa-mano-rathāntara, 2.56
premāñjana-cchurita-bhakti-vilocanena, 3.13, 6.30,, 9.4, 11.50
prītir na yāvan mayi vāsudeve, 5.2
puruṣa evedaṁ sarvam, 7.19
puruṣaṁ śāśvataṁ divyam, Introduction
puruṣān na paraṁ kiñcit, 8.21
puruṣārtha-śūnyānāṁ guṇānāṁ, 6.20,–23
rakṣiṣyatīti viśvāso, 18.66
rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan, 4.5,, 11.46
ramante yogino ’nante, 5.22
rasa-varjaṁ raso ’py asya, 6.13,–14
raso vai saḥ, rasaṁ hy evāyaṁ labdhvā, 14.27
śabdādibhyo ’ntaḥ pratiṣṭhānāc ca, 15.14
sa bhūmiṁ viśvato vṛtvā, 7.19
sac-cid-ānanda-rūpāya, 9.11, 11.54
sac-cid-ānanda-vigraham, 9.11
sad eva saumya, 17.23
sādhakānām ayaṁ premṇaḥ, 4.10
sādhavo hṛdayaṁ mahyam, 7.18
sādvaitaṁ sāvadhūtam, Introduction
sa evāyaṁ mayā te ’dya, Introduction
sa guṇān samatītyaitān, 2.72, 4.29
sahasra-śīrṣā puruṣaḥ, 7.19
sa kāleneha mahatā, Introduction
sakṛd gītāmṛta-snānam, Introduction
sa mahātmā su-durlabhaḥ, 7.3
samaḥ sarveṣu bhūteṣu, 9.2
samāne vṛkṣe puruṣo nimagno, 2.22
samāśritā ye pada-pallava-plavaṁ, 2.51
saṁskṛtāḥ kila mantraiś ca, 2.31
samyag ādhīyate ’sminn ātma-tattva-yāthātmyam, 2.44
sandhyā-vandana bhadram astu, 2.52
saṅga-tyāgāt sato vṛtteḥ, 6.24
sāṅkhya-yogau pṛthag bālāḥ, 2.39
sa-rahasyaṁ tad-aṅgaṁ ca, 3.41
sarva-dharmān parityajya, Introduction, 12.6–7, 18.78
sarvam etad ṛtaṁ manye, Introduction
sarvaṁ hy etad brahma, 5.10
sarvaṁ jñāna-plavena, 5.16
sarvasya cāhaṁ hṛdi sanniviṣṭaḥ, 18.13, 18.62
sarvasya prabhum īśānam, 13.18
sarvātmanā yaḥ śaraṇaṁ śaraṇyam, 1.41,, 2.38
sarvatra maithuna-tyāgo, 6.13,–14
sarvopaniṣado gāvo, Introduction
sa sarvasmād bahiṣ-kāryaḥ, 9.12
ṣaṭ-karma-nipuṇo vipro, 2.8
sa tvam eva jagat-sraṣṭā, 11.40
sattvaṁ viśuddhaṁ vasudeva-śabditam, 17.4
sa vā eṣa brahma-niṣṭha idaṁ śarīraṁ martyam, 15.7
sa vai manaḥ kṛṣṇa-pādāravindayor, 2.60, 2.61,, 6.15, 6.18,, 6.27, 6.34
sa vai puṁsāṁ paro dharmo, 9.2
sevonmukhe hi jihvādau, 6.8,, 7.3, 9.4
śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam, 2.39
śiva-viriñci-nutam, 4.12
`śraddhā’-śabde – viśvāsa kahe sudṛḍha niścaya, 2.41
śraddhāvān bhajate yo māṁ, Introduction
śravaṇaṁ kīrtanaṁ viṣṇoḥ, Introduction
śravaṇayāpi bahubhir yo na labhyaḥ, 2.29
śrī-advaita gadādhara, Introduction
śrī-caitanya-mano-’bhīṣṭaṁ, Introduction
śrī-kṛṣṇa-caitanya, Introduction
śrīmad-bhāgavataṁ purāṇam amalam, 10.9
śriyaḥ patir yajña-patiḥ prajā-patir, 3.10
śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ, 7.1
sṛṣṭi-hetu yei mūrti prapañce avatare, 4.8
śruti-smṛti-purāṇādi-, 7.3
striyo vaiśyās tathā śūdrās, Introduction
svābhāvikī jñāna-bala-kriyā ca, 8.22
sv-alpam apy asya dharmasya, 3.4
svāny apatyāni puṣṇanti, 5.26
svarūpeṇa vyavasthitiḥ, 6.20–23
svayaṁ rūpaḥ kadā mahyam, Introduction
tadā rajas-tamo-bhāvāḥ, 7.1
tad-avadhi bata nārī-saṅgame smaryamāne, 2.60,, 5.21
tadvan na rikta-matayo yatayo ’pi ruddha-, 5.26
tadvat kāmā yaṁ praviśanti sarve, 18.51,–53
tad vijñānārthaṁ sa gurum evābhigacchet, Introduction
tad viṣṇoḥ paramaṁ padam, 18.62
tāḥ śraddhayā me ’nu-padaṁ viśṛṇvataḥ, 9.2
tam akratuḥ paśyati vīta-śoko, 2.20
tam ātma-sthaṁ ye ’nupaśyanti dhīrās, 2.12
tam ekaṁ govindam, 9.11
tam eva viditvāti mṛtyum eti, 4.9, 6.15, 7.7,, 13.18
tam īśvarāṇāṁ paramaṁ maheśvaram, 3.22,, 5.29
tamo-dvāraṁ yoṣitāṁ saṅgi-saṅgam, 7.28
taṁ tam evaiti kaunteya, Introduction
taṁ taṁ niyamam āsthāya, Introduction
tāni vetti sa yogātmā, 13.3
tan-mayo bhavati kṣipram, 6.31
tapo divyaṁ putrakā yena sattvam, 5.22
tapta-kāñcana-gaurāṅgi, Introduction
taror api sahiṣṇunā, 8.5
tasmād etad brahma nāma-rūpam, 5.10, 14.3
tasmād rudro ’bhavad devaḥ, 10.8
tasmāt sarveṣu kāleṣu, Introduction
tasyaite kathitā hy arthāḥ, 6.47,, 11.54
tato ’nartha-nivṛttiḥ syāt, 4.10
tato yad uttarataram, 7.7
tatrānv-ahaṁ kṛṣṇa-kathāḥ pragāyatām, 9.2
tat te ’nukampāṁ su-samīkṣamāṇo, 12.14
tat tu samanvayāt, 15.15
tat tvam asi, 17.23
tat tvaṁ pūṣann apāvṛṇu, 7.25
tau hi māṁ na vijānīto, 10.8
tāvad eṣa samprasādo ’smāc charīrāt, 15.18
tayā vinā tad āpnoti, 12.6,–7
te dvandva-moha-nirmuktā, 6.45
tenaiva rūpeṇa catur-bhujena, 9.11
tepus tapas te juhuvuḥ sasnur āryā, 2.46,, 6.44
teṣām ahaṁ samuddhartā, 18.46
teṣām yat sva-vaco-yuktam, 3.24
te santaḥ sarveśvarasya yajña-puruṣasya, 3.14
tīvreṇa bhakti-yogena, 4.11,, 7.20
tretā-yugādau ca tato, 4.1
tṛtīyaṁ sarva-bhūta-stham, 7.4
tvāṁ śīla-rūpa-caritaiḥ parama-prakṛṣṭaiḥ, 7.24
tyaktvā dehaṁ punar janma, 11.43
tyaktvā sva-dharmaṁ caraṇāmbujaṁ harer, 2.40,, 3.5, 6.40
ubhe uhaivaiṣa ete taraty amṛtaḥ sādhv-asādhūnī, 4.37
ucchiṣṭa-lepān anumodito dvijaiḥ, 9.2
ūrdhva-mūlam adhaḥ-śākham, Introduction
utāmṛtatvasyeśāno, 7.19
utsāhān niścayād dhairyāt, 6.24
vadanti tat tattva-vidas, 2.2,, 10.15, 13.8–12
vaiṣamya-nairghṛṇye na sāpekṣatvāt, 4.14,, 5.15, 9.9
vāñchā-kalpa-tarubhyaś ca, Introduction
vande ’haṁ śrī-guroḥ, Introduction
varṇāśramācāravatā, 3.9
vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ, 15.7
vaśī sarvasya lokasya, 5.13
vastu-yāthātmya-jñānāvarakam, 14.8
vāsudevaḥ sarvam iti, 2.41, 2.56
vayaṁ tu na vitṛpyāma, 10.18
vedāham etaṁ puruṣaṁ mahāntam, 7.7
vedaiś ca sarvair aham eva vedyaḥ, 3.10, 3.26
vedeṣu durlabham adurlabham ātma-bhaktau, 4.5,, 4.5
vedeṣu yajñeṣu tapaḥsu caiva, 9.2
vinaśyaty ācaran mauḍhyād, 3.24
viṣayā vinivartante, 6.13,–14
viṣṇos tu trīṇi rūpāṇi, 7.4,, 10.20
viṣṇu-bhakto smṛto devāḥ, 11.48
viṣṇur mahān sa iha yasya kalā-viśeṣo, 11.54
viṣṇu-śaktiḥ parā proktā,

Download:DOCXTXTPDF

Introduction and purports of the Bhagavad-gītā. Numerals in boldface refer to the first or third lines of four-line verses quoted in full, or the first or second lines of two-line